Declension table of vyaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativevyaṅkaṭaḥ vyaṅkaṭau vyaṅkaṭāḥ
Vocativevyaṅkaṭa vyaṅkaṭau vyaṅkaṭāḥ
Accusativevyaṅkaṭam vyaṅkaṭau vyaṅkaṭān
Instrumentalvyaṅkaṭena vyaṅkaṭābhyām vyaṅkaṭaiḥ vyaṅkaṭebhiḥ
Dativevyaṅkaṭāya vyaṅkaṭābhyām vyaṅkaṭebhyaḥ
Ablativevyaṅkaṭāt vyaṅkaṭābhyām vyaṅkaṭebhyaḥ
Genitivevyaṅkaṭasya vyaṅkaṭayoḥ vyaṅkaṭānām
Locativevyaṅkaṭe vyaṅkaṭayoḥ vyaṅkaṭeṣu

Compound vyaṅkaṭa -

Adverb -vyaṅkaṭam -vyaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria