सुबन्तावली व्यङ्ग्योक्ति

Roma

स्त्रीएकद्विबहु
प्रथमाव्यङ्ग्योक्तिः व्यङ्ग्योक्ती व्यङ्ग्योक्तयः
सम्बोधनम्व्यङ्ग्योक्ते व्यङ्ग्योक्ती व्यङ्ग्योक्तयः
द्वितीयाव्यङ्ग्योक्तिम् व्यङ्ग्योक्ती व्यङ्ग्योक्तीः
तृतीयाव्यङ्ग्योक्त्या व्यङ्ग्योक्तिभ्याम् व्यङ्ग्योक्तिभिः
चतुर्थीव्यङ्ग्योक्त्यै व्यङ्ग्योक्तये व्यङ्ग्योक्तिभ्याम् व्यङ्ग्योक्तिभ्यः
पञ्चमीव्यङ्ग्योक्त्याः व्यङ्ग्योक्तेः व्यङ्ग्योक्तिभ्याम् व्यङ्ग्योक्तिभ्यः
षष्ठीव्यङ्ग्योक्त्याः व्यङ्ग्योक्तेः व्यङ्ग्योक्त्योः व्यङ्ग्योक्तीनाम्
सप्तमीव्यङ्ग्योक्त्याम् व्यङ्ग्योक्तौ व्यङ्ग्योक्त्योः व्यङ्ग्योक्तिषु

समास व्यङ्ग्योक्ति

अव्यय ॰व्यङ्ग्योक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria