Declension table of vyaṅgyacitra

Deva

NeuterSingularDualPlural
Nominativevyaṅgyacitram vyaṅgyacitre vyaṅgyacitrāṇi
Vocativevyaṅgyacitra vyaṅgyacitre vyaṅgyacitrāṇi
Accusativevyaṅgyacitram vyaṅgyacitre vyaṅgyacitrāṇi
Instrumentalvyaṅgyacitreṇa vyaṅgyacitrābhyām vyaṅgyacitraiḥ
Dativevyaṅgyacitrāya vyaṅgyacitrābhyām vyaṅgyacitrebhyaḥ
Ablativevyaṅgyacitrāt vyaṅgyacitrābhyām vyaṅgyacitrebhyaḥ
Genitivevyaṅgyacitrasya vyaṅgyacitrayoḥ vyaṅgyacitrāṇām
Locativevyaṅgyacitre vyaṅgyacitrayoḥ vyaṅgyacitreṣu

Compound vyaṅgyacitra -

Adverb -vyaṅgyacitram -vyaṅgyacitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria