Declension table of vyaṅgyārthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vyaṅgyārthaḥ | vyaṅgyārthau | vyaṅgyārthāḥ |
Vocative | vyaṅgyārtha | vyaṅgyārthau | vyaṅgyārthāḥ |
Accusative | vyaṅgyārtham | vyaṅgyārthau | vyaṅgyārthān |
Instrumental | vyaṅgyārthena | vyaṅgyārthābhyām | vyaṅgyārthaiḥ vyaṅgyārthebhiḥ |
Dative | vyaṅgyārthāya | vyaṅgyārthābhyām | vyaṅgyārthebhyaḥ |
Ablative | vyaṅgyārthāt | vyaṅgyārthābhyām | vyaṅgyārthebhyaḥ |
Genitive | vyaṅgyārthasya | vyaṅgyārthayoḥ | vyaṅgyārthānām |
Locative | vyaṅgyārthe | vyaṅgyārthayoḥ | vyaṅgyārtheṣu |