Declension table of vyaṅgyārtha

Deva

MasculineSingularDualPlural
Nominativevyaṅgyārthaḥ vyaṅgyārthau vyaṅgyārthāḥ
Vocativevyaṅgyārtha vyaṅgyārthau vyaṅgyārthāḥ
Accusativevyaṅgyārtham vyaṅgyārthau vyaṅgyārthān
Instrumentalvyaṅgyārthena vyaṅgyārthābhyām vyaṅgyārthaiḥ vyaṅgyārthebhiḥ
Dativevyaṅgyārthāya vyaṅgyārthābhyām vyaṅgyārthebhyaḥ
Ablativevyaṅgyārthāt vyaṅgyārthābhyām vyaṅgyārthebhyaḥ
Genitivevyaṅgyārthasya vyaṅgyārthayoḥ vyaṅgyārthānām
Locativevyaṅgyārthe vyaṅgyārthayoḥ vyaṅgyārtheṣu

Compound vyaṅgyārtha -

Adverb -vyaṅgyārtham -vyaṅgyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria