Declension table of vyaṅgya

Deva

NeuterSingularDualPlural
Nominativevyaṅgyam vyaṅgye vyaṅgyāni
Vocativevyaṅgya vyaṅgye vyaṅgyāni
Accusativevyaṅgyam vyaṅgye vyaṅgyāni
Instrumentalvyaṅgyena vyaṅgyābhyām vyaṅgyaiḥ
Dativevyaṅgyāya vyaṅgyābhyām vyaṅgyebhyaḥ
Ablativevyaṅgyāt vyaṅgyābhyām vyaṅgyebhyaḥ
Genitivevyaṅgyasya vyaṅgyayoḥ vyaṅgyānām
Locativevyaṅgye vyaṅgyayoḥ vyaṅgyeṣu

Compound vyaṅgya -

Adverb -vyaṅgyam -vyaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria