Declension table of vyaṅgya

Deva

MasculineSingularDualPlural
Nominativevyaṅgyaḥ vyaṅgyau vyaṅgyāḥ
Vocativevyaṅgya vyaṅgyau vyaṅgyāḥ
Accusativevyaṅgyam vyaṅgyau vyaṅgyān
Instrumentalvyaṅgyena vyaṅgyābhyām vyaṅgyaiḥ vyaṅgyebhiḥ
Dativevyaṅgyāya vyaṅgyābhyām vyaṅgyebhyaḥ
Ablativevyaṅgyāt vyaṅgyābhyām vyaṅgyebhyaḥ
Genitivevyaṅgyasya vyaṅgyayoḥ vyaṅgyānām
Locativevyaṅgye vyaṅgyayoḥ vyaṅgyeṣu

Compound vyaṅgya -

Adverb -vyaṅgyam -vyaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria