Declension table of vyaṅga_1

Deva

MasculineSingularDualPlural
Nominativevyaṅgaḥ vyaṅgau vyaṅgāḥ
Vocativevyaṅga vyaṅgau vyaṅgāḥ
Accusativevyaṅgam vyaṅgau vyaṅgān
Instrumentalvyaṅgena vyaṅgābhyām vyaṅgaiḥ vyaṅgebhiḥ
Dativevyaṅgāya vyaṅgābhyām vyaṅgebhyaḥ
Ablativevyaṅgāt vyaṅgābhyām vyaṅgebhyaḥ
Genitivevyaṅgasya vyaṅgayoḥ vyaṅgānām
Locativevyaṅge vyaṅgayoḥ vyaṅgeṣu

Compound vyaṅga -

Adverb -vyaṅgam -vyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria