Declension table of vyadhikaraṇa

Deva

MasculineSingularDualPlural
Nominativevyadhikaraṇaḥ vyadhikaraṇau vyadhikaraṇāḥ
Vocativevyadhikaraṇa vyadhikaraṇau vyadhikaraṇāḥ
Accusativevyadhikaraṇam vyadhikaraṇau vyadhikaraṇān
Instrumentalvyadhikaraṇena vyadhikaraṇābhyām vyadhikaraṇaiḥ vyadhikaraṇebhiḥ
Dativevyadhikaraṇāya vyadhikaraṇābhyām vyadhikaraṇebhyaḥ
Ablativevyadhikaraṇāt vyadhikaraṇābhyām vyadhikaraṇebhyaḥ
Genitivevyadhikaraṇasya vyadhikaraṇayoḥ vyadhikaraṇānām
Locativevyadhikaraṇe vyadhikaraṇayoḥ vyadhikaraṇeṣu

Compound vyadhikaraṇa -

Adverb -vyadhikaraṇam -vyadhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria