Declension table of vyadhana

Deva

NeuterSingularDualPlural
Nominativevyadhanam vyadhane vyadhanāni
Vocativevyadhana vyadhane vyadhanāni
Accusativevyadhanam vyadhane vyadhanāni
Instrumentalvyadhanena vyadhanābhyām vyadhanaiḥ
Dativevyadhanāya vyadhanābhyām vyadhanebhyaḥ
Ablativevyadhanāt vyadhanābhyām vyadhanebhyaḥ
Genitivevyadhanasya vyadhanayoḥ vyadhanānām
Locativevyadhane vyadhanayoḥ vyadhaneṣu

Compound vyadhana -

Adverb -vyadhanam -vyadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria