Declension table of vyadha

Deva

MasculineSingularDualPlural
Nominativevyadhaḥ vyadhau vyadhāḥ
Vocativevyadha vyadhau vyadhāḥ
Accusativevyadham vyadhau vyadhān
Instrumentalvyadhena vyadhābhyām vyadhaiḥ vyadhebhiḥ
Dativevyadhāya vyadhābhyām vyadhebhyaḥ
Ablativevyadhāt vyadhābhyām vyadhebhyaḥ
Genitivevyadhasya vyadhayoḥ vyadhānām
Locativevyadhe vyadhayoḥ vyadheṣu

Compound vyadha -

Adverb -vyadham -vyadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria