Declension table of vyabhicarita

Deva

MasculineSingularDualPlural
Nominativevyabhicaritaḥ vyabhicaritau vyabhicaritāḥ
Vocativevyabhicarita vyabhicaritau vyabhicaritāḥ
Accusativevyabhicaritam vyabhicaritau vyabhicaritān
Instrumentalvyabhicaritena vyabhicaritābhyām vyabhicaritaiḥ vyabhicaritebhiḥ
Dativevyabhicaritāya vyabhicaritābhyām vyabhicaritebhyaḥ
Ablativevyabhicaritāt vyabhicaritābhyām vyabhicaritebhyaḥ
Genitivevyabhicaritasya vyabhicaritayoḥ vyabhicaritānām
Locativevyabhicarite vyabhicaritayoḥ vyabhicariteṣu

Compound vyabhicarita -

Adverb -vyabhicaritam -vyabhicaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria