Declension table of vyāyata

Deva

NeuterSingularDualPlural
Nominativevyāyatam vyāyate vyāyatāni
Vocativevyāyata vyāyate vyāyatāni
Accusativevyāyatam vyāyate vyāyatāni
Instrumentalvyāyatena vyāyatābhyām vyāyataiḥ
Dativevyāyatāya vyāyatābhyām vyāyatebhyaḥ
Ablativevyāyatāt vyāyatābhyām vyāyatebhyaḥ
Genitivevyāyatasya vyāyatayoḥ vyāyatānām
Locativevyāyate vyāyatayoḥ vyāyateṣu

Compound vyāyata -

Adverb -vyāyatam -vyāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria