Declension table of vyāyāmikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vyāyāmikam | vyāyāmike | vyāyāmikāni |
Vocative | vyāyāmika | vyāyāmike | vyāyāmikāni |
Accusative | vyāyāmikam | vyāyāmike | vyāyāmikāni |
Instrumental | vyāyāmikena | vyāyāmikābhyām | vyāyāmikaiḥ |
Dative | vyāyāmikāya | vyāyāmikābhyām | vyāyāmikebhyaḥ |
Ablative | vyāyāmikāt | vyāyāmikābhyām | vyāyāmikebhyaḥ |
Genitive | vyāyāmikasya | vyāyāmikayoḥ | vyāyāmikānām |
Locative | vyāyāmike | vyāyāmikayoḥ | vyāyāmikeṣu |