Declension table of vyāvartana

Deva

NeuterSingularDualPlural
Nominativevyāvartanam vyāvartane vyāvartanāni
Vocativevyāvartana vyāvartane vyāvartanāni
Accusativevyāvartanam vyāvartane vyāvartanāni
Instrumentalvyāvartanena vyāvartanābhyām vyāvartanaiḥ
Dativevyāvartanāya vyāvartanābhyām vyāvartanebhyaḥ
Ablativevyāvartanāt vyāvartanābhyām vyāvartanebhyaḥ
Genitivevyāvartanasya vyāvartanayoḥ vyāvartanānām
Locativevyāvartane vyāvartanayoḥ vyāvartaneṣu

Compound vyāvartana -

Adverb -vyāvartanam -vyāvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria