Declension table of vyāvartaka

Deva

MasculineSingularDualPlural
Nominativevyāvartakaḥ vyāvartakau vyāvartakāḥ
Vocativevyāvartaka vyāvartakau vyāvartakāḥ
Accusativevyāvartakam vyāvartakau vyāvartakān
Instrumentalvyāvartakena vyāvartakābhyām vyāvartakaiḥ vyāvartakebhiḥ
Dativevyāvartakāya vyāvartakābhyām vyāvartakebhyaḥ
Ablativevyāvartakāt vyāvartakābhyām vyāvartakebhyaḥ
Genitivevyāvartakasya vyāvartakayoḥ vyāvartakānām
Locativevyāvartake vyāvartakayoḥ vyāvartakeṣu

Compound vyāvartaka -

Adverb -vyāvartakam -vyāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria