Declension table of vyāvṛttatva

Deva

NeuterSingularDualPlural
Nominativevyāvṛttatvam vyāvṛttatve vyāvṛttatvāni
Vocativevyāvṛttatva vyāvṛttatve vyāvṛttatvāni
Accusativevyāvṛttatvam vyāvṛttatve vyāvṛttatvāni
Instrumentalvyāvṛttatvena vyāvṛttatvābhyām vyāvṛttatvaiḥ
Dativevyāvṛttatvāya vyāvṛttatvābhyām vyāvṛttatvebhyaḥ
Ablativevyāvṛttatvāt vyāvṛttatvābhyām vyāvṛttatvebhyaḥ
Genitivevyāvṛttatvasya vyāvṛttatvayoḥ vyāvṛttatvānām
Locativevyāvṛttatve vyāvṛttatvayoḥ vyāvṛttatveṣu

Compound vyāvṛttatva -

Adverb -vyāvṛttatvam -vyāvṛttatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria