Declension table of vyāttānana

Deva

NeuterSingularDualPlural
Nominativevyāttānanam vyāttānane vyāttānanāni
Vocativevyāttānana vyāttānane vyāttānanāni
Accusativevyāttānanam vyāttānane vyāttānanāni
Instrumentalvyāttānanena vyāttānanābhyām vyāttānanaiḥ
Dativevyāttānanāya vyāttānanābhyām vyāttānanebhyaḥ
Ablativevyāttānanāt vyāttānanābhyām vyāttānanebhyaḥ
Genitivevyāttānanasya vyāttānanayoḥ vyāttānanānām
Locativevyāttānane vyāttānanayoḥ vyāttānaneṣu

Compound vyāttānana -

Adverb -vyāttānanam -vyāttānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria