Declension table of vyātta

Deva

NeuterSingularDualPlural
Nominativevyāttam vyātte vyāttāni
Vocativevyātta vyātte vyāttāni
Accusativevyāttam vyātte vyāttāni
Instrumentalvyāttena vyāttābhyām vyāttaiḥ
Dativevyāttāya vyāttābhyām vyāttebhyaḥ
Ablativevyāttāt vyāttābhyām vyāttebhyaḥ
Genitivevyāttasya vyāttayoḥ vyāttānām
Locativevyātte vyāttayoḥ vyātteṣu

Compound vyātta -

Adverb -vyāttam -vyāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria