Declension table of vyāsajyavṛtti

Deva

NeuterSingularDualPlural
Nominativevyāsajyavṛtti vyāsajyavṛttinī vyāsajyavṛttīni
Vocativevyāsajyavṛtti vyāsajyavṛttinī vyāsajyavṛttīni
Accusativevyāsajyavṛtti vyāsajyavṛttinī vyāsajyavṛttīni
Instrumentalvyāsajyavṛttinā vyāsajyavṛttibhyām vyāsajyavṛttibhiḥ
Dativevyāsajyavṛttine vyāsajyavṛttibhyām vyāsajyavṛttibhyaḥ
Ablativevyāsajyavṛttinaḥ vyāsajyavṛttibhyām vyāsajyavṛttibhyaḥ
Genitivevyāsajyavṛttinaḥ vyāsajyavṛttinoḥ vyāsajyavṛttīnām
Locativevyāsajyavṛttini vyāsajyavṛttinoḥ vyāsajyavṛttiṣu

Compound vyāsajyavṛtti -

Adverb -vyāsajyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria