Declension table of vyāsajyavṛtti

Deva

FeminineSingularDualPlural
Nominativevyāsajyavṛttiḥ vyāsajyavṛttī vyāsajyavṛttayaḥ
Vocativevyāsajyavṛtte vyāsajyavṛttī vyāsajyavṛttayaḥ
Accusativevyāsajyavṛttim vyāsajyavṛttī vyāsajyavṛttīḥ
Instrumentalvyāsajyavṛttyā vyāsajyavṛttibhyām vyāsajyavṛttibhiḥ
Dativevyāsajyavṛttyai vyāsajyavṛttaye vyāsajyavṛttibhyām vyāsajyavṛttibhyaḥ
Ablativevyāsajyavṛttyāḥ vyāsajyavṛtteḥ vyāsajyavṛttibhyām vyāsajyavṛttibhyaḥ
Genitivevyāsajyavṛttyāḥ vyāsajyavṛtteḥ vyāsajyavṛttyoḥ vyāsajyavṛttīnām
Locativevyāsajyavṛttyām vyāsajyavṛttau vyāsajyavṛttyoḥ vyāsajyavṛttiṣu

Compound vyāsajyavṛtti -

Adverb -vyāsajyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria