Declension table of vyāsaṅga

Deva

MasculineSingularDualPlural
Nominativevyāsaṅgaḥ vyāsaṅgau vyāsaṅgāḥ
Vocativevyāsaṅga vyāsaṅgau vyāsaṅgāḥ
Accusativevyāsaṅgam vyāsaṅgau vyāsaṅgān
Instrumentalvyāsaṅgena vyāsaṅgābhyām vyāsaṅgaiḥ vyāsaṅgebhiḥ
Dativevyāsaṅgāya vyāsaṅgābhyām vyāsaṅgebhyaḥ
Ablativevyāsaṅgāt vyāsaṅgābhyām vyāsaṅgebhyaḥ
Genitivevyāsaṅgasya vyāsaṅgayoḥ vyāsaṅgānām
Locativevyāsaṅge vyāsaṅgayoḥ vyāsaṅgeṣu

Compound vyāsaṅga -

Adverb -vyāsaṅgam -vyāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria