Declension table of vyāsabhāṣya

Deva

NeuterSingularDualPlural
Nominativevyāsabhāṣyam vyāsabhāṣye vyāsabhāṣyāṇi
Vocativevyāsabhāṣya vyāsabhāṣye vyāsabhāṣyāṇi
Accusativevyāsabhāṣyam vyāsabhāṣye vyāsabhāṣyāṇi
Instrumentalvyāsabhāṣyeṇa vyāsabhāṣyābhyām vyāsabhāṣyaiḥ
Dativevyāsabhāṣyāya vyāsabhāṣyābhyām vyāsabhāṣyebhyaḥ
Ablativevyāsabhāṣyāt vyāsabhāṣyābhyām vyāsabhāṣyebhyaḥ
Genitivevyāsabhāṣyasya vyāsabhāṣyayoḥ vyāsabhāṣyāṇām
Locativevyāsabhāṣye vyāsabhāṣyayoḥ vyāsabhāṣyeṣu

Compound vyāsabhāṣya -

Adverb -vyāsabhāṣyam -vyāsabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria