Declension table of vyāpyavyāpakabhāva

Deva

MasculineSingularDualPlural
Nominativevyāpyavyāpakabhāvaḥ vyāpyavyāpakabhāvau vyāpyavyāpakabhāvāḥ
Vocativevyāpyavyāpakabhāva vyāpyavyāpakabhāvau vyāpyavyāpakabhāvāḥ
Accusativevyāpyavyāpakabhāvam vyāpyavyāpakabhāvau vyāpyavyāpakabhāvān
Instrumentalvyāpyavyāpakabhāvena vyāpyavyāpakabhāvābhyām vyāpyavyāpakabhāvaiḥ vyāpyavyāpakabhāvebhiḥ
Dativevyāpyavyāpakabhāvāya vyāpyavyāpakabhāvābhyām vyāpyavyāpakabhāvebhyaḥ
Ablativevyāpyavyāpakabhāvāt vyāpyavyāpakabhāvābhyām vyāpyavyāpakabhāvebhyaḥ
Genitivevyāpyavyāpakabhāvasya vyāpyavyāpakabhāvayoḥ vyāpyavyāpakabhāvānām
Locativevyāpyavyāpakabhāve vyāpyavyāpakabhāvayoḥ vyāpyavyāpakabhāveṣu

Compound vyāpyavyāpakabhāva -

Adverb -vyāpyavyāpakabhāvam -vyāpyavyāpakabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria