Declension table of vyāpyatva

Deva

NeuterSingularDualPlural
Nominativevyāpyatvam vyāpyatve vyāpyatvāni
Vocativevyāpyatva vyāpyatve vyāpyatvāni
Accusativevyāpyatvam vyāpyatve vyāpyatvāni
Instrumentalvyāpyatvena vyāpyatvābhyām vyāpyatvaiḥ
Dativevyāpyatvāya vyāpyatvābhyām vyāpyatvebhyaḥ
Ablativevyāpyatvāt vyāpyatvābhyām vyāpyatvebhyaḥ
Genitivevyāpyatvasya vyāpyatvayoḥ vyāpyatvānām
Locativevyāpyatve vyāpyatvayoḥ vyāpyatveṣu

Compound vyāpyatva -

Adverb -vyāpyatvam -vyāpyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria