Declension table of vyāpanna

Deva

MasculineSingularDualPlural
Nominativevyāpannaḥ vyāpannau vyāpannāḥ
Vocativevyāpanna vyāpannau vyāpannāḥ
Accusativevyāpannam vyāpannau vyāpannān
Instrumentalvyāpannena vyāpannābhyām vyāpannaiḥ vyāpannebhiḥ
Dativevyāpannāya vyāpannābhyām vyāpannebhyaḥ
Ablativevyāpannāt vyāpannābhyām vyāpannebhyaḥ
Genitivevyāpannasya vyāpannayoḥ vyāpannānām
Locativevyāpanne vyāpannayoḥ vyāpanneṣu

Compound vyāpanna -

Adverb -vyāpannam -vyāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria