Declension table of vyāpaka

Deva

NeuterSingularDualPlural
Nominativevyāpakam vyāpake vyāpakāni
Vocativevyāpaka vyāpake vyāpakāni
Accusativevyāpakam vyāpake vyāpakāni
Instrumentalvyāpakena vyāpakābhyām vyāpakaiḥ
Dativevyāpakāya vyāpakābhyām vyāpakebhyaḥ
Ablativevyāpakāt vyāpakābhyām vyāpakebhyaḥ
Genitivevyāpakasya vyāpakayoḥ vyāpakānām
Locativevyāpake vyāpakayoḥ vyāpakeṣu

Compound vyāpaka -

Adverb -vyāpakam -vyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria