Declension table of vyāpaka

Deva

MasculineSingularDualPlural
Nominativevyāpakaḥ vyāpakau vyāpakāḥ
Vocativevyāpaka vyāpakau vyāpakāḥ
Accusativevyāpakam vyāpakau vyāpakān
Instrumentalvyāpakena vyāpakābhyām vyāpakaiḥ vyāpakebhiḥ
Dativevyāpakāya vyāpakābhyām vyāpakebhyaḥ
Ablativevyāpakāt vyāpakābhyām vyāpakebhyaḥ
Genitivevyāpakasya vyāpakayoḥ vyāpakānām
Locativevyāpake vyāpakayoḥ vyāpakeṣu

Compound vyāpaka -

Adverb -vyāpakam -vyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria