Declension table of vyāpādita

Deva

MasculineSingularDualPlural
Nominativevyāpāditaḥ vyāpāditau vyāpāditāḥ
Vocativevyāpādita vyāpāditau vyāpāditāḥ
Accusativevyāpāditam vyāpāditau vyāpāditān
Instrumentalvyāpāditena vyāpāditābhyām vyāpāditaiḥ vyāpāditebhiḥ
Dativevyāpāditāya vyāpāditābhyām vyāpāditebhyaḥ
Ablativevyāpāditāt vyāpāditābhyām vyāpāditebhyaḥ
Genitivevyāpāditasya vyāpāditayoḥ vyāpāditānām
Locativevyāpādite vyāpāditayoḥ vyāpāditeṣu

Compound vyāpādita -

Adverb -vyāpāditam -vyāpāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria