Declension table of vyāpṛtakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vyāpṛtakaḥ | vyāpṛtakau | vyāpṛtakāḥ |
Vocative | vyāpṛtaka | vyāpṛtakau | vyāpṛtakāḥ |
Accusative | vyāpṛtakam | vyāpṛtakau | vyāpṛtakān |
Instrumental | vyāpṛtakena | vyāpṛtakābhyām | vyāpṛtakaiḥ vyāpṛtakebhiḥ |
Dative | vyāpṛtakāya | vyāpṛtakābhyām | vyāpṛtakebhyaḥ |
Ablative | vyāpṛtakāt | vyāpṛtakābhyām | vyāpṛtakebhyaḥ |
Genitive | vyāpṛtakasya | vyāpṛtakayoḥ | vyāpṛtakānām |
Locative | vyāpṛtake | vyāpṛtakayoḥ | vyāpṛtakeṣu |