Declension table of vyākulatā

Deva

FeminineSingularDualPlural
Nominativevyākulatā vyākulate vyākulatāḥ
Vocativevyākulate vyākulate vyākulatāḥ
Accusativevyākulatām vyākulate vyākulatāḥ
Instrumentalvyākulatayā vyākulatābhyām vyākulatābhiḥ
Dativevyākulatāyai vyākulatābhyām vyākulatābhyaḥ
Ablativevyākulatāyāḥ vyākulatābhyām vyākulatābhyaḥ
Genitivevyākulatāyāḥ vyākulatayoḥ vyākulatānām
Locativevyākulatāyām vyākulatayoḥ vyākulatāsu

Adverb -vyākulatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria