Declension table of vyākula

Deva

MasculineSingularDualPlural
Nominativevyākulaḥ vyākulau vyākulāḥ
Vocativevyākula vyākulau vyākulāḥ
Accusativevyākulam vyākulau vyākulān
Instrumentalvyākulena vyākulābhyām vyākulaiḥ vyākulebhiḥ
Dativevyākulāya vyākulābhyām vyākulebhyaḥ
Ablativevyākulāt vyākulābhyām vyākulebhyaḥ
Genitivevyākulasya vyākulayoḥ vyākulānām
Locativevyākule vyākulayoḥ vyākuleṣu

Compound vyākula -

Adverb -vyākulam -vyākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria