Declension table of vyākhyāta

Deva

MasculineSingularDualPlural
Nominativevyākhyātaḥ vyākhyātau vyākhyātāḥ
Vocativevyākhyāta vyākhyātau vyākhyātāḥ
Accusativevyākhyātam vyākhyātau vyākhyātān
Instrumentalvyākhyātena vyākhyātābhyām vyākhyātaiḥ vyākhyātebhiḥ
Dativevyākhyātāya vyākhyātābhyām vyākhyātebhyaḥ
Ablativevyākhyātāt vyākhyātābhyām vyākhyātebhyaḥ
Genitivevyākhyātasya vyākhyātayoḥ vyākhyātānām
Locativevyākhyāte vyākhyātayoḥ vyākhyāteṣu

Compound vyākhyāta -

Adverb -vyākhyātam -vyākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria