Declension table of vyākhyātṛ

Deva

NeuterSingularDualPlural
Nominativevyākhyātṛ vyākhyātṛṇī vyākhyātṝṇi
Vocativevyākhyātṛ vyākhyātṛṇī vyākhyātṝṇi
Accusativevyākhyātṛ vyākhyātṛṇī vyākhyātṝṇi
Instrumentalvyākhyātṛṇā vyākhyātṛbhyām vyākhyātṛbhiḥ
Dativevyākhyātṛṇe vyākhyātṛbhyām vyākhyātṛbhyaḥ
Ablativevyākhyātṛṇaḥ vyākhyātṛbhyām vyākhyātṛbhyaḥ
Genitivevyākhyātṛṇaḥ vyākhyātṛṇoḥ vyākhyātṝṇām
Locativevyākhyātṛṇi vyākhyātṛṇoḥ vyākhyātṛṣu

Compound vyākhyātṛ -

Adverb -vyākhyātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria