Declension table of vyākhyāprajñaptiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vyākhyāprajñaptiḥ | vyākhyāprajñaptī | vyākhyāprajñaptayaḥ |
Vocative | vyākhyāprajñapte | vyākhyāprajñaptī | vyākhyāprajñaptayaḥ |
Accusative | vyākhyāprajñaptim | vyākhyāprajñaptī | vyākhyāprajñaptīḥ |
Instrumental | vyākhyāprajñaptyā | vyākhyāprajñaptibhyām | vyākhyāprajñaptibhiḥ |
Dative | vyākhyāprajñaptyai vyākhyāprajñaptaye | vyākhyāprajñaptibhyām | vyākhyāprajñaptibhyaḥ |
Ablative | vyākhyāprajñaptyāḥ vyākhyāprajñapteḥ | vyākhyāprajñaptibhyām | vyākhyāprajñaptibhyaḥ |
Genitive | vyākhyāprajñaptyāḥ vyākhyāprajñapteḥ | vyākhyāprajñaptyoḥ | vyākhyāprajñaptīnām |
Locative | vyākhyāprajñaptyām vyākhyāprajñaptau | vyākhyāprajñaptyoḥ | vyākhyāprajñaptiṣu |