Declension table of vyākhyānamālā

Deva

FeminineSingularDualPlural
Nominativevyākhyānamālā vyākhyānamāle vyākhyānamālāḥ
Vocativevyākhyānamāle vyākhyānamāle vyākhyānamālāḥ
Accusativevyākhyānamālām vyākhyānamāle vyākhyānamālāḥ
Instrumentalvyākhyānamālayā vyākhyānamālābhyām vyākhyānamālābhiḥ
Dativevyākhyānamālāyai vyākhyānamālābhyām vyākhyānamālābhyaḥ
Ablativevyākhyānamālāyāḥ vyākhyānamālābhyām vyākhyānamālābhyaḥ
Genitivevyākhyānamālāyāḥ vyākhyānamālayoḥ vyākhyānamālānām
Locativevyākhyānamālāyām vyākhyānamālayoḥ vyākhyānamālāsu

Adverb -vyākhyānamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria