Declension table of vyākhyānadakṣiṇāmūrti

Deva

MasculineSingularDualPlural
Nominativevyākhyānadakṣiṇāmūrtiḥ vyākhyānadakṣiṇāmūrtī vyākhyānadakṣiṇāmūrtayaḥ
Vocativevyākhyānadakṣiṇāmūrte vyākhyānadakṣiṇāmūrtī vyākhyānadakṣiṇāmūrtayaḥ
Accusativevyākhyānadakṣiṇāmūrtim vyākhyānadakṣiṇāmūrtī vyākhyānadakṣiṇāmūrtīn
Instrumentalvyākhyānadakṣiṇāmūrtinā vyākhyānadakṣiṇāmūrtibhyām vyākhyānadakṣiṇāmūrtibhiḥ
Dativevyākhyānadakṣiṇāmūrtaye vyākhyānadakṣiṇāmūrtibhyām vyākhyānadakṣiṇāmūrtibhyaḥ
Ablativevyākhyānadakṣiṇāmūrteḥ vyākhyānadakṣiṇāmūrtibhyām vyākhyānadakṣiṇāmūrtibhyaḥ
Genitivevyākhyānadakṣiṇāmūrteḥ vyākhyānadakṣiṇāmūrtyoḥ vyākhyānadakṣiṇāmūrtīnām
Locativevyākhyānadakṣiṇāmūrtau vyākhyānadakṣiṇāmūrtyoḥ vyākhyānadakṣiṇāmūrtiṣu

Compound vyākhyānadakṣiṇāmūrti -

Adverb -vyākhyānadakṣiṇāmūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria