Declension table of vyākaraṇottamā

Deva

FeminineSingularDualPlural
Nominativevyākaraṇottamā vyākaraṇottame vyākaraṇottamāḥ
Vocativevyākaraṇottame vyākaraṇottame vyākaraṇottamāḥ
Accusativevyākaraṇottamām vyākaraṇottame vyākaraṇottamāḥ
Instrumentalvyākaraṇottamayā vyākaraṇottamābhyām vyākaraṇottamābhiḥ
Dativevyākaraṇottamāyai vyākaraṇottamābhyām vyākaraṇottamābhyaḥ
Ablativevyākaraṇottamāyāḥ vyākaraṇottamābhyām vyākaraṇottamābhyaḥ
Genitivevyākaraṇottamāyāḥ vyākaraṇottamayoḥ vyākaraṇottamānām
Locativevyākaraṇottamāyām vyākaraṇottamayoḥ vyākaraṇottamāsu

Adverb -vyākaraṇottamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria