सुबन्तावली व्याकरणमहाभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्याकरणमहाभाष्यम् व्याकरणमहाभाष्ये व्याकरणमहाभाष्याणि
सम्बोधनम्व्याकरणमहाभाष्य व्याकरणमहाभाष्ये व्याकरणमहाभाष्याणि
द्वितीयाव्याकरणमहाभाष्यम् व्याकरणमहाभाष्ये व्याकरणमहाभाष्याणि
तृतीयाव्याकरणमहाभाष्येण व्याकरणमहाभाष्याभ्याम् व्याकरणमहाभाष्यैः
चतुर्थीव्याकरणमहाभाष्याय व्याकरणमहाभाष्याभ्याम् व्याकरणमहाभाष्येभ्यः
पञ्चमीव्याकरणमहाभाष्यात् व्याकरणमहाभाष्याभ्याम् व्याकरणमहाभाष्येभ्यः
षष्ठीव्याकरणमहाभाष्यस्य व्याकरणमहाभाष्ययोः व्याकरणमहाभाष्याणाम्
सप्तमीव्याकरणमहाभाष्ये व्याकरणमहाभाष्ययोः व्याकरणमहाभाष्येषु

समास व्याकरणमहाभाष्य

अव्यय ॰व्याकरणमहाभाष्यम् ॰व्याकरणमहाभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria