Declension table of vyākaraṇacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativevyākaraṇacūḍāmaṇiḥ vyākaraṇacūḍāmaṇī vyākaraṇacūḍāmaṇayaḥ
Vocativevyākaraṇacūḍāmaṇe vyākaraṇacūḍāmaṇī vyākaraṇacūḍāmaṇayaḥ
Accusativevyākaraṇacūḍāmaṇim vyākaraṇacūḍāmaṇī vyākaraṇacūḍāmaṇīn
Instrumentalvyākaraṇacūḍāmaṇinā vyākaraṇacūḍāmaṇibhyām vyākaraṇacūḍāmaṇibhiḥ
Dativevyākaraṇacūḍāmaṇaye vyākaraṇacūḍāmaṇibhyām vyākaraṇacūḍāmaṇibhyaḥ
Ablativevyākaraṇacūḍāmaṇeḥ vyākaraṇacūḍāmaṇibhyām vyākaraṇacūḍāmaṇibhyaḥ
Genitivevyākaraṇacūḍāmaṇeḥ vyākaraṇacūḍāmaṇyoḥ vyākaraṇacūḍāmaṇīnām
Locativevyākaraṇacūḍāmaṇau vyākaraṇacūḍāmaṇyoḥ vyākaraṇacūḍāmaṇiṣu

Compound vyākaraṇacūḍāmaṇi -

Adverb -vyākaraṇacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria