Declension table of vyākaraṇāgama

Deva

NeuterSingularDualPlural
Nominativevyākaraṇāgamam vyākaraṇāgame vyākaraṇāgamāni
Vocativevyākaraṇāgama vyākaraṇāgame vyākaraṇāgamāni
Accusativevyākaraṇāgamam vyākaraṇāgame vyākaraṇāgamāni
Instrumentalvyākaraṇāgamena vyākaraṇāgamābhyām vyākaraṇāgamaiḥ
Dativevyākaraṇāgamāya vyākaraṇāgamābhyām vyākaraṇāgamebhyaḥ
Ablativevyākaraṇāgamāt vyākaraṇāgamābhyām vyākaraṇāgamebhyaḥ
Genitivevyākaraṇāgamasya vyākaraṇāgamayoḥ vyākaraṇāgamānām
Locativevyākaraṇāgame vyākaraṇāgamayoḥ vyākaraṇāgameṣu

Compound vyākaraṇāgama -

Adverb -vyākaraṇāgamam -vyākaraṇāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria