Declension table of vyākaraṇācārya

Deva

MasculineSingularDualPlural
Nominativevyākaraṇācāryaḥ vyākaraṇācāryau vyākaraṇācāryāḥ
Vocativevyākaraṇācārya vyākaraṇācāryau vyākaraṇācāryāḥ
Accusativevyākaraṇācāryam vyākaraṇācāryau vyākaraṇācāryān
Instrumentalvyākaraṇācāryeṇa vyākaraṇācāryābhyām vyākaraṇācāryaiḥ vyākaraṇācāryebhiḥ
Dativevyākaraṇācāryāya vyākaraṇācāryābhyām vyākaraṇācāryebhyaḥ
Ablativevyākaraṇācāryāt vyākaraṇācāryābhyām vyākaraṇācāryebhyaḥ
Genitivevyākaraṇācāryasya vyākaraṇācāryayoḥ vyākaraṇācāryāṇām
Locativevyākaraṇācārye vyākaraṇācāryayoḥ vyākaraṇācāryeṣu

Compound vyākaraṇācārya -

Adverb -vyākaraṇācāryam -vyākaraṇācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria