Declension table of vyākaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vyākaraṇam | vyākaraṇe | vyākaraṇāni |
Vocative | vyākaraṇa | vyākaraṇe | vyākaraṇāni |
Accusative | vyākaraṇam | vyākaraṇe | vyākaraṇāni |
Instrumental | vyākaraṇena | vyākaraṇābhyām | vyākaraṇaiḥ |
Dative | vyākaraṇāya | vyākaraṇābhyām | vyākaraṇebhyaḥ |
Ablative | vyākaraṇāt | vyākaraṇābhyām | vyākaraṇebhyaḥ |
Genitive | vyākaraṇasya | vyākaraṇayoḥ | vyākaraṇānām |
Locative | vyākaraṇe | vyākaraṇayoḥ | vyākaraṇeṣu |