Declension table of vyājastuti

Deva

FeminineSingularDualPlural
Nominativevyājastutiḥ vyājastutī vyājastutayaḥ
Vocativevyājastute vyājastutī vyājastutayaḥ
Accusativevyājastutim vyājastutī vyājastutīḥ
Instrumentalvyājastutyā vyājastutibhyām vyājastutibhiḥ
Dativevyājastutyai vyājastutaye vyājastutibhyām vyājastutibhyaḥ
Ablativevyājastutyāḥ vyājastuteḥ vyājastutibhyām vyājastutibhyaḥ
Genitivevyājastutyāḥ vyājastuteḥ vyājastutyoḥ vyājastutīnām
Locativevyājastutyām vyājastutau vyājastutyoḥ vyājastutiṣu

Compound vyājastuti -

Adverb -vyājastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria