Declension table of vyāja

Deva

MasculineSingularDualPlural
Nominativevyājaḥ vyājau vyājāḥ
Vocativevyāja vyājau vyājāḥ
Accusativevyājam vyājau vyājān
Instrumentalvyājena vyājābhyām vyājaiḥ vyājebhiḥ
Dativevyājāya vyājābhyām vyājebhyaḥ
Ablativevyājāt vyājābhyām vyājebhyaḥ
Genitivevyājasya vyājayoḥ vyājānām
Locativevyāje vyājayoḥ vyājeṣu

Compound vyāja -

Adverb -vyājam -vyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria