Declension table of vyāhṛta

Deva

NeuterSingularDualPlural
Nominativevyāhṛtam vyāhṛte vyāhṛtāni
Vocativevyāhṛta vyāhṛte vyāhṛtāni
Accusativevyāhṛtam vyāhṛte vyāhṛtāni
Instrumentalvyāhṛtena vyāhṛtābhyām vyāhṛtaiḥ
Dativevyāhṛtāya vyāhṛtābhyām vyāhṛtebhyaḥ
Ablativevyāhṛtāt vyāhṛtābhyām vyāhṛtebhyaḥ
Genitivevyāhṛtasya vyāhṛtayoḥ vyāhṛtānām
Locativevyāhṛte vyāhṛtayoḥ vyāhṛteṣu

Compound vyāhṛta -

Adverb -vyāhṛtam -vyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria