Declension table of vyāghranakha

Deva

MasculineSingularDualPlural
Nominativevyāghranakhaḥ vyāghranakhau vyāghranakhāḥ
Vocativevyāghranakha vyāghranakhau vyāghranakhāḥ
Accusativevyāghranakham vyāghranakhau vyāghranakhān
Instrumentalvyāghranakhena vyāghranakhābhyām vyāghranakhaiḥ vyāghranakhebhiḥ
Dativevyāghranakhāya vyāghranakhābhyām vyāghranakhebhyaḥ
Ablativevyāghranakhāt vyāghranakhābhyām vyāghranakhebhyaḥ
Genitivevyāghranakhasya vyāghranakhayoḥ vyāghranakhānām
Locativevyāghranakhe vyāghranakhayoḥ vyāghranakheṣu

Compound vyāghranakha -

Adverb -vyāghranakham -vyāghranakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria