Declension table of vyāghramukha

Deva

NeuterSingularDualPlural
Nominativevyāghramukham vyāghramukhe vyāghramukhāṇi
Vocativevyāghramukha vyāghramukhe vyāghramukhāṇi
Accusativevyāghramukham vyāghramukhe vyāghramukhāṇi
Instrumentalvyāghramukheṇa vyāghramukhābhyām vyāghramukhaiḥ
Dativevyāghramukhāya vyāghramukhābhyām vyāghramukhebhyaḥ
Ablativevyāghramukhāt vyāghramukhābhyām vyāghramukhebhyaḥ
Genitivevyāghramukhasya vyāghramukhayoḥ vyāghramukhāṇām
Locativevyāghramukhe vyāghramukhayoḥ vyāghramukheṣu

Compound vyāghramukha -

Adverb -vyāghramukham -vyāghramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria