सुबन्तावली व्याघ्रभय

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्याघ्रभयम् व्याघ्रभये व्याघ्रभयाणि
सम्बोधनम्व्याघ्रभय व्याघ्रभये व्याघ्रभयाणि
द्वितीयाव्याघ्रभयम् व्याघ्रभये व्याघ्रभयाणि
तृतीयाव्याघ्रभयेण व्याघ्रभयाभ्याम् व्याघ्रभयैः
चतुर्थीव्याघ्रभयाय व्याघ्रभयाभ्याम् व्याघ्रभयेभ्यः
पञ्चमीव्याघ्रभयात् व्याघ्रभयाभ्याम् व्याघ्रभयेभ्यः
षष्ठीव्याघ्रभयस्य व्याघ्रभययोः व्याघ्रभयाणाम्
सप्तमीव्याघ्रभये व्याघ्रभययोः व्याघ्रभयेषु

समास व्याघ्रभय

अव्यय ॰व्याघ्रभयम् ॰व्याघ्रभयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria