Declension table of vyāditāsya

Deva

NeuterSingularDualPlural
Nominativevyāditāsyam vyāditāsye vyāditāsyāni
Vocativevyāditāsya vyāditāsye vyāditāsyāni
Accusativevyāditāsyam vyāditāsye vyāditāsyāni
Instrumentalvyāditāsyena vyāditāsyābhyām vyāditāsyaiḥ
Dativevyāditāsyāya vyāditāsyābhyām vyāditāsyebhyaḥ
Ablativevyāditāsyāt vyāditāsyābhyām vyāditāsyebhyaḥ
Genitivevyāditāsyasya vyāditāsyayoḥ vyāditāsyānām
Locativevyāditāsye vyāditāsyayoḥ vyāditāsyeṣu

Compound vyāditāsya -

Adverb -vyāditāsyam -vyāditāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria