Declension table of vyādita

Deva

NeuterSingularDualPlural
Nominativevyāditam vyādite vyāditāni
Vocativevyādita vyādite vyāditāni
Accusativevyāditam vyādite vyāditāni
Instrumentalvyāditena vyāditābhyām vyāditaiḥ
Dativevyāditāya vyāditābhyām vyāditebhyaḥ
Ablativevyāditāt vyāditābhyām vyāditebhyaḥ
Genitivevyāditasya vyāditayoḥ vyāditānām
Locativevyādite vyāditayoḥ vyāditeṣu

Compound vyādita -

Adverb -vyāditam -vyāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria