Declension table of vyāditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vyāditam | vyādite | vyāditāni |
Vocative | vyādita | vyādite | vyāditāni |
Accusative | vyāditam | vyādite | vyāditāni |
Instrumental | vyāditena | vyāditābhyām | vyāditaiḥ |
Dative | vyāditāya | vyāditābhyām | vyāditebhyaḥ |
Ablative | vyāditāt | vyāditābhyām | vyāditebhyaḥ |
Genitive | vyāditasya | vyāditayoḥ | vyāditānām |
Locative | vyādite | vyāditayoḥ | vyāditeṣu |